देवता खोजें
ऋग्वेद में कुल 310 देवता!
अक्षकितवनिन्दा ( 9) अक्षकृषिप्रशंसा ( 5) अग्निः ( 1721) अग्निः शुचिश्च ( 1) अग्निः सविता वा ( 1) अग्निः सूर्यो वायुश्च ( 1) अग्निः सूर्यो वाऽपो वा गावो वा घृतं वा ( 11) अग्निः सौचीकः ( 14) अग्निरात्मा वा ( 2) अग्निर्ग्निर्वा सविता च ( 1) अग्निर्जातवेदाः ( 4) अग्निर्देवाः ( 10) अग्निर्मरुतश्च ( 9) अग्निर्मित्रावरुणौ, रात्रिः, सविता ( 1) अग्निर्लिङ्गोक्ता वा ( 5) अग्निर्वा वरुणश्च ( 3) अग्निर्विश्वे देवा वा ( 1) अग्निर्वैश्वानरः ( 25) अग्निर्हर्वीषि वा ( 18) अग्निसूर्यानिलाः ( 1) अग्निसूर्यौ ( 1) अग्नी रक्षोहा ( 34) अग्नीषोमौ ( 12) अत्रिः ( 4) अदितिः (स्वस्तययनम्) ( 3) अन्वृचं यजमानयजमानपत्नीहोत्राशिषः ( 3) अपान्नपात् ( 15) अप्वा ( 1) अबोषधिसूर्याः ( 16) अरण्यानी ( 6) अलक्ष्मीघ्नम् ( 2) अश्वाः ( 1) अश्विनौ ( 603) अश्विनौ, वैद्यस्य कशोर्दानस्तुतिः ( 1) अश्वोऽग्निः ( 13) असमाती राजा ( 5) असुनीतिः ( 2) अहिः ( 1) अहिर्बुध्न्यः ( 1) आत्मस्तुतिः ( 13) आत्मा ( 6) आदित्या उषाश्च ( 5) आदित्याः ( 93) आदिमे मन्त्रे प्रथमपादस्य द्यावापृथिव्यौ, द्वितीयस्य अग्निः, शिष्टस्य सूक्तस्याश्विनौ ( 25) आप अपान्नपाद्वा ( 15) आपः ( 26) आपः सोमो वा ( 3) आपो गावो वा ( 7) आपो गावो वा, अग्नीसोमौ ( 1) आप्रियः ( 77) आर्त्नी ( 1) आसंङ्गः ( 1) आसंङ्गस्य दानस्तुतिः ( 4) इध्मः समिध्दो वाऽग्निः ( 1) इन्द्र ऋणञ्चयश्च ( 15) इन्द्र ऋभवश्च ( 1) इन्द्र: ( 2759) इन्द्रः कुत्सश्च ( 1) इन्द्रः पूषा वा ( 4) इन्द्रः प्रगाथो वा ( 14) इन्द्रः, इन्द्र कुत्सो वा, इन्द्र उशना वा ( 1) इन्द्रः, मरुतः ( 1) इन्द्रउषाश्च ( 3) इन्द्रऋतदेवो वा ( 3) इन्द्रयज्ञसोमाः ( 6) इन्द्रवायू ( 25) इन्द्रस्त्वष्टा वा ( 2) इन्द्राग्नी ( 113) इन्द्राणीवरुणान्यग्नाय्यः ( 1) इन्द्रादिती ( 13) इन्द्रापर्वतौ ( 1) इन्द्रापूषणौ ( 6) इन्द्राबृहस्पती ( 11) इन्द्राब्रह्मणस्पती ( 2) इन्द्रावरुणौ ( 75) इन्द्राविष्णू ( 11) इन्द्राश्वौ ( 2) इन्द्रासोमौ ( 12) इन्द्रासोमौ रक्षोहणी ( 9) इन्द्रो नभश्च ( 1) इन्द्रो मधुश्च ( 1) इन्द्रो मरुच्च ( 11) इन्द्रो मरुतो वा ( 1) इन्द्रो वैकुण्ठः ( 37) इन्द्रोमरुत्वान् ( 3) इळ: ( 1) इषवः ( 4) इषुधिः ( 1) ईज्यास्तवो यजमानप्रशंसा च ( 4) उपनिषत्सपत्नीबाधनम् ( 6) उर्वशी ( 9) उलूखलः ( 3) उषाः ( 165) उषाः द्वितीयस्यार्द्धर्चस्य रात्रिरपि ( 20) उषाः सूर्यप्रभा वा ( 1) उषासानक्ता ( 2) ऋक्षाश्वमेधयोर्दानस्तुतिः ( 6) ऋतवोऽग्निर्वा ( 1) ऋत्विजोऽग्निर्वा ( 1) ऋभवः ( 95) ऋभवो विश्वे देवा वा ( 1) ओषधयः ( 11) औषधीस्तुतिः ( 23) कः ( 10) कपिञ्जलइवेन्द्रः ( 6) कपोतापहतौप्रायश्चित्तं वैश्वदेवम् ( 5) कुरुङ्स्य दानस्तुतिः ( 3) केशिनः ( 7) क्षेत्रपतिः ( 3) गर्भसंस्त्रावे प्रायश्चित्तम् ( 6) गाव इन्द्रो वा ( 2) गावः ( 11) गौः ( 2) ग्रावाणः ( 27) चन्द्रमाः ( 1) चित्रस्य दानस्तुतिः ( 2) ज्ञानम् ( 11) ज्या ( 1) त एव ( 14) तनूनपात् ( 1) तरन्तो वैददश्विः ( 1) तार्क्ष्यः ( 3) तिरिन्दिरस्य पारशव्यस्य दानस्तुतिः ( 3) तिस्त्रो देव्यः- सरस्वतीळाभारत्यः ( 1) त्रसदस्योर्दानस्तुतिः ( 2) त्वष्टा ( 4) त्वष्टा शुक्रश्च ( 1) दक्षिणा तद्दातारों वा ( 11) दधिक्रावा ( 4) दध्रिकाः ( 15) दम्पती ( 18) दम्पत्योराशिषः ( 9) दुःस्वप्नघ्नम् ( 5) दुन्दुभिः ( 2) दुन्दुभिरिन्द्रश्च ( 1) देवपत्न्यः ( 2) देवाः ( 37) देवीर्द्वार: ( 1) देव्यः ( 1) देव्योद्वारः ( 1) दैव्यौ होतारौ ( 1) दैव्यौ होतारौ, प्रचेतसौ ( 1) द्यावापृथिव्यौ ( 43) द्यावापृथिव्यौ हविर्धाने वा ( 3) द्यावापृथिव्यौ, द्यावापृथिव्याविन्द्रश्च ( 1) द्रविणोदा अग्निः शुद्धोऽग्निर्वा ( 9) द्रविणोदाः ( 8) द्रुघण इन्द्रो वा ( 12) धनान्नदानप्रशंसा ( 9) धनुः ( 1) धाता ( 1) नद्यः ( 23) नराशंस: ( 1) निर्ऋतिः ( 3) निर्ऋतिः सोमाश्च ( 1) नृर्णा विवाहमन्त्रा आशीः प्रायाः ( 9) पथ्यास्वस्तिः ( 2) पर्जन्यः ( 9) पवमानः ( 1) पवमानः सोमः ( 1076) पवमानः सोमः पूषा वा ( 3) पवमान्यध्येतृस्तुतिः ( 2) पाकस्थाम्नः कौरयाणस्य दानस्तुतिः ( 4) पितरः ( 14) पितृमेधः ( 7) पितृमेधः प्रजापतिर्वा ( 1) पुरीष्या अग्नयः ( 5) पुरुमीळ्हो वैददश्विः ( 1) पुरुरवा ऐळः ( 9) पुरुषः ( 16) पूषा ( 73) पृथिवी ( 14) पृथुश्रवसः कानीतस्य दानस्तुतिः ( 4) पृश्निर्वा भूमी वा ( 1) प्रजापतिः ( 1) प्रणयः ( 6) प्रतोदः ( 1) प्रस्कण्वस्य दानस्तुतिः ( 9) प्रस्तोकस्य सार्ञ्जयस्य दानस्तुतिः ( 4) बर्हिः ( 2) बृबुस्तक्षा ( 3) बृहस्पतिः ( 80) ब्रह्मणस्पतिः ( 35) ब्रह्मणस्पतिरिन्द्रश्च ( 1) ब्रह्मणस्पतिरिन्द्रश्च सोमश्च ( 1) ब्रह्मणस्पतिसोमेन्द्रदक्षिणाः ( 1) भगः ( 5) भाववृत्तम् ( 22) मण्डूकाः ( 10) मन आवर्त्तनम् ( 12) मन्त्रोक्ताः ( 2) मन्युः ( 14) मरुतः ( 248) मरुतो माधवश्च ( 1) मरुतो लिङ्गोक्ता वा ( 3) मरुतो वाग्निश्च ( 8) मरूत इन्द्रश्च ( 2) मरूतः ( 148) मायाभेदः ( 3) मित्रः ( 9) मित्रादयो लिङ्गोक्ताः ( 22) मित्रावरुणौ ( 183) मित्रावरुणौ नभस्यश्च ( 1) मित्रावरुणौ, आदित्याः ( 1) मृत्यु ( 4) यक्ष्मघ्नम् ( 6) यक्ष्मनाशिनी दम्पत्योः ( 1) यथानिपातम् ( 4) यमः ( 16) यमी वैवस्वती ( 7) यमो वैवस्वतः ( 7) रक्षोहाऽग्निः ( 15) रथः ( 4) रथगोपाः ( 1) रथवीतिर्दाल्भ्यः ( 3) रथाङ्गानि ( 4) राका ( 2) राजयक्ष्मघ्नम् ( 5) राज्ञःस्तुतिः ( 11) रात्रिस्तवः ( 8) रुद्रः ( 36) लिङ्गोक्ता सङ्ग्रामाशिषः, कवचसोमवरुणाः ( 1) लिङ्गोक्ता सङ्ग्रामाशिषः, देवा ब्रह्म च ( 1) लिङ्गोक्ता सङ्ग्रामाशिषः, युद्ध भूमिर्ब्रह्मणस्पतिरदितिश्च ( 1) लिङ्गोक्ताः ( 13) लिङ्गोक्ताः पितरो वा ( 3) लिङ्गोत्ताः (गर्भार्थाशीः) ( 3) वधूवासः संस्पर्शनिन्दा ( 2) वनस्पतिः ( 2) वरुणः ( 114) वरुणमित्रार्यमणः ( 6) वरोः सौषाम्णस्य दानस्तुतिः ( 3) वर्म ( 1) वशिष्ठः पृथिव्यन्तरिक्षे ( 1) वाक् ( 5) वाक्; , आपः ( 1) वागाम्भृणी ( 8) वाजिनः ( 2) वायु: ( 57) वास्तोष्पतिः ( 4) विद्वाँसः ( 7) विभिन्दोर्दानस्तुतिः ( 2) विश्वकर्मा ( 14) विश्वामित्रोपाध्यायः ( 1) विश्वे देवा आङ्गिरसो वा ( 6) विश्वे देवा इन्द्रश्च ( 15) विश्वे देवा ऋत्विजो वा ( 13) विश्वेदेवा, अग्निः ( 9) विश्वेदेवा, अहोरात्री ( 1) विश्वेदेवा, इन्द्रः पर्जन्यात्मा त्वष्टा वाग्निश्च ( 6) विश्वेदेवा, उषा ( 1) विश्वेदेवा, दिशः ( 1) विश्वेदेवा, रोदसी ( 3) विश्वेदेवा, रोदसी द्युनिशो वा ( 1) विश्वेदेवा: ( 797) विश्वेदेवा: ८॥ ( 1) विश्वेदेवाः, वरुणः ( 1) विष्णुः ( 33) विष्णुर्देवो वा ( 1) वेनः ( 8) वैद्यस्य कशोर्दानस्तुतिः ( 2) वैश्वानरः ( 58) वैश्वानरोऽग्निः ( 11) शकधूमः, सोमः ( 1) शची पौलोमी ( 6) शशीयशी ( 4) शुनः ( 1) शुनासीरौ ( 2) श्रद्धा ( 5) श्रुतर्वण आर्क्षस्य दानस्तुतिः ( 3) श्वानौ ( 3) संज्ञानम् ( 3) संवत्सरात्मा कालः ( 1) सत्यगुणविशिष्टोऽग्निः शुद्धोऽग्निर्वा ( 11) सदसस्पतिः ( 3) सदसस्पतिर्नराशंसो वा ( 1) सपत्नघ्नम् ( 5) सरण्यूः ( 2) सरमा ( 5) सरस्वती ( 32) सरस्वतीळाभारत्यः ( 1) सरस्वान् ( 4) सरस्वान् सूर्यो वा ( 1) सविता ( 81) सविता भगो वा ( 3) सविता, सविता भगो वा ( 1) साध्याः ( 1) सारथिः, रश्मयः ( 1) सार्पराज्ञी सूर्यो वा ( 3) सावर्णेर्दानस्तुतिः ( 4) सिनीवाली ( 2) सीता ( 2) सुबन्धोर्जीविताह्वानम् ( 5) सूर्यः ( 57) सूर्यः पर्जन्योऽग्नयो वा ( 1) सूर्यः, मित्रावरुणौ ( 1) सूर्यवैश्वानरौ ( 19) सूर्या ( 16) सूर्याविवाहः ( 11) सोमः ( 77) सोमकः साहदेव्यः ( 2) सोमापूषणावदितिश्च ( 6) सोमारुद्रौ ( 4) सोमार्कौ ( 1) स्वाहा कृतिः ( 1) स्वाहाकृत्यः ( 1) हरिस्तुतिः ( 13) हविर्धाने ( 5) हस्तः ( 1) हस्तघ्नः ( 1)